Declension table of ?sāṅkhyayogavadin

Deva

MasculineSingularDualPlural
Nominativesāṅkhyayogavadī sāṅkhyayogavadinau sāṅkhyayogavadinaḥ
Vocativesāṅkhyayogavadin sāṅkhyayogavadinau sāṅkhyayogavadinaḥ
Accusativesāṅkhyayogavadinam sāṅkhyayogavadinau sāṅkhyayogavadinaḥ
Instrumentalsāṅkhyayogavadinā sāṅkhyayogavadibhyām sāṅkhyayogavadibhiḥ
Dativesāṅkhyayogavadine sāṅkhyayogavadibhyām sāṅkhyayogavadibhyaḥ
Ablativesāṅkhyayogavadinaḥ sāṅkhyayogavadibhyām sāṅkhyayogavadibhyaḥ
Genitivesāṅkhyayogavadinaḥ sāṅkhyayogavadinoḥ sāṅkhyayogavadinām
Locativesāṅkhyayogavadini sāṅkhyayogavadinoḥ sāṅkhyayogavadiṣu

Compound sāṅkhyayogavadi -

Adverb -sāṅkhyayogavadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria