Declension table of ?sāṅkhyayogapravartin

Deva

MasculineSingularDualPlural
Nominativesāṅkhyayogapravartī sāṅkhyayogapravartinau sāṅkhyayogapravartinaḥ
Vocativesāṅkhyayogapravartin sāṅkhyayogapravartinau sāṅkhyayogapravartinaḥ
Accusativesāṅkhyayogapravartinam sāṅkhyayogapravartinau sāṅkhyayogapravartinaḥ
Instrumentalsāṅkhyayogapravartinā sāṅkhyayogapravartibhyām sāṅkhyayogapravartibhiḥ
Dativesāṅkhyayogapravartine sāṅkhyayogapravartibhyām sāṅkhyayogapravartibhyaḥ
Ablativesāṅkhyayogapravartinaḥ sāṅkhyayogapravartibhyām sāṅkhyayogapravartibhyaḥ
Genitivesāṅkhyayogapravartinaḥ sāṅkhyayogapravartinoḥ sāṅkhyayogapravartinām
Locativesāṅkhyayogapravartini sāṅkhyayogapravartinoḥ sāṅkhyayogapravartiṣu

Compound sāṅkhyayogapravarti -

Adverb -sāṅkhyayogapravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria