Declension table of ?sāṅkhyayoga

Deva

NeuterSingularDualPlural
Nominativesāṅkhyayogam sāṅkhyayoge sāṅkhyayogāni
Vocativesāṅkhyayoga sāṅkhyayoge sāṅkhyayogāni
Accusativesāṅkhyayogam sāṅkhyayoge sāṅkhyayogāni
Instrumentalsāṅkhyayogena sāṅkhyayogābhyām sāṅkhyayogaiḥ
Dativesāṅkhyayogāya sāṅkhyayogābhyām sāṅkhyayogebhyaḥ
Ablativesāṅkhyayogāt sāṅkhyayogābhyām sāṅkhyayogebhyaḥ
Genitivesāṅkhyayogasya sāṅkhyayogayoḥ sāṅkhyayogānām
Locativesāṅkhyayoge sāṅkhyayogayoḥ sāṅkhyayogeṣu

Compound sāṅkhyayoga -

Adverb -sāṅkhyayogam -sāṅkhyayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria