Declension table of ?sāṅkhyayoga

Deva

MasculineSingularDualPlural
Nominativesāṅkhyayogaḥ sāṅkhyayogau sāṅkhyayogāḥ
Vocativesāṅkhyayoga sāṅkhyayogau sāṅkhyayogāḥ
Accusativesāṅkhyayogam sāṅkhyayogau sāṅkhyayogān
Instrumentalsāṅkhyayogena sāṅkhyayogābhyām sāṅkhyayogaiḥ sāṅkhyayogebhiḥ
Dativesāṅkhyayogāya sāṅkhyayogābhyām sāṅkhyayogebhyaḥ
Ablativesāṅkhyayogāt sāṅkhyayogābhyām sāṅkhyayogebhyaḥ
Genitivesāṅkhyayogasya sāṅkhyayogayoḥ sāṅkhyayogānām
Locativesāṅkhyayoge sāṅkhyayogayoḥ sāṅkhyayogeṣu

Compound sāṅkhyayoga -

Adverb -sāṅkhyayogam -sāṅkhyayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria