Declension table of ?sāṅkhyavṛttisāra

Deva

MasculineSingularDualPlural
Nominativesāṅkhyavṛttisāraḥ sāṅkhyavṛttisārau sāṅkhyavṛttisārāḥ
Vocativesāṅkhyavṛttisāra sāṅkhyavṛttisārau sāṅkhyavṛttisārāḥ
Accusativesāṅkhyavṛttisāram sāṅkhyavṛttisārau sāṅkhyavṛttisārān
Instrumentalsāṅkhyavṛttisāreṇa sāṅkhyavṛttisārābhyām sāṅkhyavṛttisāraiḥ sāṅkhyavṛttisārebhiḥ
Dativesāṅkhyavṛttisārāya sāṅkhyavṛttisārābhyām sāṅkhyavṛttisārebhyaḥ
Ablativesāṅkhyavṛttisārāt sāṅkhyavṛttisārābhyām sāṅkhyavṛttisārebhyaḥ
Genitivesāṅkhyavṛttisārasya sāṅkhyavṛttisārayoḥ sāṅkhyavṛttisārāṇām
Locativesāṅkhyavṛttisāre sāṅkhyavṛttisārayoḥ sāṅkhyavṛttisāreṣu

Compound sāṅkhyavṛttisāra -

Adverb -sāṅkhyavṛttisāram -sāṅkhyavṛttisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria