Declension table of ?sāṅkhyavṛtti

Deva

FeminineSingularDualPlural
Nominativesāṅkhyavṛttiḥ sāṅkhyavṛttī sāṅkhyavṛttayaḥ
Vocativesāṅkhyavṛtte sāṅkhyavṛttī sāṅkhyavṛttayaḥ
Accusativesāṅkhyavṛttim sāṅkhyavṛttī sāṅkhyavṛttīḥ
Instrumentalsāṅkhyavṛttyā sāṅkhyavṛttibhyām sāṅkhyavṛttibhiḥ
Dativesāṅkhyavṛttyai sāṅkhyavṛttaye sāṅkhyavṛttibhyām sāṅkhyavṛttibhyaḥ
Ablativesāṅkhyavṛttyāḥ sāṅkhyavṛtteḥ sāṅkhyavṛttibhyām sāṅkhyavṛttibhyaḥ
Genitivesāṅkhyavṛttyāḥ sāṅkhyavṛtteḥ sāṅkhyavṛttyoḥ sāṅkhyavṛttīnām
Locativesāṅkhyavṛttyām sāṅkhyavṛttau sāṅkhyavṛttyoḥ sāṅkhyavṛttiṣu

Compound sāṅkhyavṛtti -

Adverb -sāṅkhyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria