Declension table of ?sāṅkhyatattvavilāsa

Deva

MasculineSingularDualPlural
Nominativesāṅkhyatattvavilāsaḥ sāṅkhyatattvavilāsau sāṅkhyatattvavilāsāḥ
Vocativesāṅkhyatattvavilāsa sāṅkhyatattvavilāsau sāṅkhyatattvavilāsāḥ
Accusativesāṅkhyatattvavilāsam sāṅkhyatattvavilāsau sāṅkhyatattvavilāsān
Instrumentalsāṅkhyatattvavilāsena sāṅkhyatattvavilāsābhyām sāṅkhyatattvavilāsaiḥ sāṅkhyatattvavilāsebhiḥ
Dativesāṅkhyatattvavilāsāya sāṅkhyatattvavilāsābhyām sāṅkhyatattvavilāsebhyaḥ
Ablativesāṅkhyatattvavilāsāt sāṅkhyatattvavilāsābhyām sāṅkhyatattvavilāsebhyaḥ
Genitivesāṅkhyatattvavilāsasya sāṅkhyatattvavilāsayoḥ sāṅkhyatattvavilāsānām
Locativesāṅkhyatattvavilāse sāṅkhyatattvavilāsayoḥ sāṅkhyatattvavilāseṣu

Compound sāṅkhyatattvavilāsa -

Adverb -sāṅkhyatattvavilāsam -sāṅkhyatattvavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria