Declension table of ?sāṅkhyatattvapradīpa

Deva

MasculineSingularDualPlural
Nominativesāṅkhyatattvapradīpaḥ sāṅkhyatattvapradīpau sāṅkhyatattvapradīpāḥ
Vocativesāṅkhyatattvapradīpa sāṅkhyatattvapradīpau sāṅkhyatattvapradīpāḥ
Accusativesāṅkhyatattvapradīpam sāṅkhyatattvapradīpau sāṅkhyatattvapradīpān
Instrumentalsāṅkhyatattvapradīpena sāṅkhyatattvapradīpābhyām sāṅkhyatattvapradīpaiḥ sāṅkhyatattvapradīpebhiḥ
Dativesāṅkhyatattvapradīpāya sāṅkhyatattvapradīpābhyām sāṅkhyatattvapradīpebhyaḥ
Ablativesāṅkhyatattvapradīpāt sāṅkhyatattvapradīpābhyām sāṅkhyatattvapradīpebhyaḥ
Genitivesāṅkhyatattvapradīpasya sāṅkhyatattvapradīpayoḥ sāṅkhyatattvapradīpānām
Locativesāṅkhyatattvapradīpe sāṅkhyatattvapradīpayoḥ sāṅkhyatattvapradīpeṣu

Compound sāṅkhyatattvapradīpa -

Adverb -sāṅkhyatattvapradīpam -sāṅkhyatattvapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria