Declension table of ?sāṅkhyatattvacandrikā

Deva

FeminineSingularDualPlural
Nominativesāṅkhyatattvacandrikā sāṅkhyatattvacandrike sāṅkhyatattvacandrikāḥ
Vocativesāṅkhyatattvacandrike sāṅkhyatattvacandrike sāṅkhyatattvacandrikāḥ
Accusativesāṅkhyatattvacandrikām sāṅkhyatattvacandrike sāṅkhyatattvacandrikāḥ
Instrumentalsāṅkhyatattvacandrikayā sāṅkhyatattvacandrikābhyām sāṅkhyatattvacandrikābhiḥ
Dativesāṅkhyatattvacandrikāyai sāṅkhyatattvacandrikābhyām sāṅkhyatattvacandrikābhyaḥ
Ablativesāṅkhyatattvacandrikāyāḥ sāṅkhyatattvacandrikābhyām sāṅkhyatattvacandrikābhyaḥ
Genitivesāṅkhyatattvacandrikāyāḥ sāṅkhyatattvacandrikayoḥ sāṅkhyatattvacandrikāṇām
Locativesāṅkhyatattvacandrikāyām sāṅkhyatattvacandrikayoḥ sāṅkhyatattvacandrikāsu

Adverb -sāṅkhyatattvacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria