Declension table of ?sāṅkhyasūtravivaraṇa

Deva

NeuterSingularDualPlural
Nominativesāṅkhyasūtravivaraṇam sāṅkhyasūtravivaraṇe sāṅkhyasūtravivaraṇāni
Vocativesāṅkhyasūtravivaraṇa sāṅkhyasūtravivaraṇe sāṅkhyasūtravivaraṇāni
Accusativesāṅkhyasūtravivaraṇam sāṅkhyasūtravivaraṇe sāṅkhyasūtravivaraṇāni
Instrumentalsāṅkhyasūtravivaraṇena sāṅkhyasūtravivaraṇābhyām sāṅkhyasūtravivaraṇaiḥ
Dativesāṅkhyasūtravivaraṇāya sāṅkhyasūtravivaraṇābhyām sāṅkhyasūtravivaraṇebhyaḥ
Ablativesāṅkhyasūtravivaraṇāt sāṅkhyasūtravivaraṇābhyām sāṅkhyasūtravivaraṇebhyaḥ
Genitivesāṅkhyasūtravivaraṇasya sāṅkhyasūtravivaraṇayoḥ sāṅkhyasūtravivaraṇānām
Locativesāṅkhyasūtravivaraṇe sāṅkhyasūtravivaraṇayoḥ sāṅkhyasūtravivaraṇeṣu

Compound sāṅkhyasūtravivaraṇa -

Adverb -sāṅkhyasūtravivaraṇam -sāṅkhyasūtravivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria