Declension table of ?sāṅkhyasūtravṛttisāra

Deva

MasculineSingularDualPlural
Nominativesāṅkhyasūtravṛttisāraḥ sāṅkhyasūtravṛttisārau sāṅkhyasūtravṛttisārāḥ
Vocativesāṅkhyasūtravṛttisāra sāṅkhyasūtravṛttisārau sāṅkhyasūtravṛttisārāḥ
Accusativesāṅkhyasūtravṛttisāram sāṅkhyasūtravṛttisārau sāṅkhyasūtravṛttisārān
Instrumentalsāṅkhyasūtravṛttisāreṇa sāṅkhyasūtravṛttisārābhyām sāṅkhyasūtravṛttisāraiḥ sāṅkhyasūtravṛttisārebhiḥ
Dativesāṅkhyasūtravṛttisārāya sāṅkhyasūtravṛttisārābhyām sāṅkhyasūtravṛttisārebhyaḥ
Ablativesāṅkhyasūtravṛttisārāt sāṅkhyasūtravṛttisārābhyām sāṅkhyasūtravṛttisārebhyaḥ
Genitivesāṅkhyasūtravṛttisārasya sāṅkhyasūtravṛttisārayoḥ sāṅkhyasūtravṛttisārāṇām
Locativesāṅkhyasūtravṛttisāre sāṅkhyasūtravṛttisārayoḥ sāṅkhyasūtravṛttisāreṣu

Compound sāṅkhyasūtravṛttisāra -

Adverb -sāṅkhyasūtravṛttisāram -sāṅkhyasūtravṛttisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria