Declension table of ?sāṅkhyapuruṣa

Deva

MasculineSingularDualPlural
Nominativesāṅkhyapuruṣaḥ sāṅkhyapuruṣau sāṅkhyapuruṣāḥ
Vocativesāṅkhyapuruṣa sāṅkhyapuruṣau sāṅkhyapuruṣāḥ
Accusativesāṅkhyapuruṣam sāṅkhyapuruṣau sāṅkhyapuruṣān
Instrumentalsāṅkhyapuruṣeṇa sāṅkhyapuruṣābhyām sāṅkhyapuruṣaiḥ sāṅkhyapuruṣebhiḥ
Dativesāṅkhyapuruṣāya sāṅkhyapuruṣābhyām sāṅkhyapuruṣebhyaḥ
Ablativesāṅkhyapuruṣāt sāṅkhyapuruṣābhyām sāṅkhyapuruṣebhyaḥ
Genitivesāṅkhyapuruṣasya sāṅkhyapuruṣayoḥ sāṅkhyapuruṣāṇām
Locativesāṅkhyapuruṣe sāṅkhyapuruṣayoḥ sāṅkhyapuruṣeṣu

Compound sāṅkhyapuruṣa -

Adverb -sāṅkhyapuruṣam -sāṅkhyapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria