Declension table of sāṅkhyapravacanabhāṣya

Deva

NeuterSingularDualPlural
Nominativesāṅkhyapravacanabhāṣyam sāṅkhyapravacanabhāṣye sāṅkhyapravacanabhāṣyāṇi
Vocativesāṅkhyapravacanabhāṣya sāṅkhyapravacanabhāṣye sāṅkhyapravacanabhāṣyāṇi
Accusativesāṅkhyapravacanabhāṣyam sāṅkhyapravacanabhāṣye sāṅkhyapravacanabhāṣyāṇi
Instrumentalsāṅkhyapravacanabhāṣyeṇa sāṅkhyapravacanabhāṣyābhyām sāṅkhyapravacanabhāṣyaiḥ
Dativesāṅkhyapravacanabhāṣyāya sāṅkhyapravacanabhāṣyābhyām sāṅkhyapravacanabhāṣyebhyaḥ
Ablativesāṅkhyapravacanabhāṣyāt sāṅkhyapravacanabhāṣyābhyām sāṅkhyapravacanabhāṣyebhyaḥ
Genitivesāṅkhyapravacanabhāṣyasya sāṅkhyapravacanabhāṣyayoḥ sāṅkhyapravacanabhāṣyāṇām
Locativesāṅkhyapravacanabhāṣye sāṅkhyapravacanabhāṣyayoḥ sāṅkhyapravacanabhāṣyeṣu

Compound sāṅkhyapravacanabhāṣya -

Adverb -sāṅkhyapravacanabhāṣyam -sāṅkhyapravacanabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria