Declension table of ?sāṅkhyapravacana

Deva

NeuterSingularDualPlural
Nominativesāṅkhyapravacanam sāṅkhyapravacane sāṅkhyapravacanāni
Vocativesāṅkhyapravacana sāṅkhyapravacane sāṅkhyapravacanāni
Accusativesāṅkhyapravacanam sāṅkhyapravacane sāṅkhyapravacanāni
Instrumentalsāṅkhyapravacanena sāṅkhyapravacanābhyām sāṅkhyapravacanaiḥ
Dativesāṅkhyapravacanāya sāṅkhyapravacanābhyām sāṅkhyapravacanebhyaḥ
Ablativesāṅkhyapravacanāt sāṅkhyapravacanābhyām sāṅkhyapravacanebhyaḥ
Genitivesāṅkhyapravacanasya sāṅkhyapravacanayoḥ sāṅkhyapravacanānām
Locativesāṅkhyapravacane sāṅkhyapravacanayoḥ sāṅkhyapravacaneṣu

Compound sāṅkhyapravacana -

Adverb -sāṅkhyapravacanam -sāṅkhyapravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria