Declension table of ?sāṅkhyapadārthagāthā

Deva

FeminineSingularDualPlural
Nominativesāṅkhyapadārthagāthā sāṅkhyapadārthagāthe sāṅkhyapadārthagāthāḥ
Vocativesāṅkhyapadārthagāthe sāṅkhyapadārthagāthe sāṅkhyapadārthagāthāḥ
Accusativesāṅkhyapadārthagāthām sāṅkhyapadārthagāthe sāṅkhyapadārthagāthāḥ
Instrumentalsāṅkhyapadārthagāthayā sāṅkhyapadārthagāthābhyām sāṅkhyapadārthagāthābhiḥ
Dativesāṅkhyapadārthagāthāyai sāṅkhyapadārthagāthābhyām sāṅkhyapadārthagāthābhyaḥ
Ablativesāṅkhyapadārthagāthāyāḥ sāṅkhyapadārthagāthābhyām sāṅkhyapadārthagāthābhyaḥ
Genitivesāṅkhyapadārthagāthāyāḥ sāṅkhyapadārthagāthayoḥ sāṅkhyapadārthagāthānām
Locativesāṅkhyapadārthagāthāyām sāṅkhyapadārthagāthayoḥ sāṅkhyapadārthagāthāsu

Adverb -sāṅkhyapadārthagātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria