Declension table of ?sāṅkhyamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesāṅkhyamīmāṃsā sāṅkhyamīmāṃse sāṅkhyamīmāṃsāḥ
Vocativesāṅkhyamīmāṃse sāṅkhyamīmāṃse sāṅkhyamīmāṃsāḥ
Accusativesāṅkhyamīmāṃsām sāṅkhyamīmāṃse sāṅkhyamīmāṃsāḥ
Instrumentalsāṅkhyamīmāṃsayā sāṅkhyamīmāṃsābhyām sāṅkhyamīmāṃsābhiḥ
Dativesāṅkhyamīmāṃsāyai sāṅkhyamīmāṃsābhyām sāṅkhyamīmāṃsābhyaḥ
Ablativesāṅkhyamīmāṃsāyāḥ sāṅkhyamīmāṃsābhyām sāṅkhyamīmāṃsābhyaḥ
Genitivesāṅkhyamīmāṃsāyāḥ sāṅkhyamīmāṃsayoḥ sāṅkhyamīmāṃsānām
Locativesāṅkhyamīmāṃsāyām sāṅkhyamīmāṃsayoḥ sāṅkhyamīmāṃsāsu

Adverb -sāṅkhyamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria