Declension table of ?sāṅkhyamayī

Deva

FeminineSingularDualPlural
Nominativesāṅkhyamayī sāṅkhyamayyau sāṅkhyamayyaḥ
Vocativesāṅkhyamayi sāṅkhyamayyau sāṅkhyamayyaḥ
Accusativesāṅkhyamayīm sāṅkhyamayyau sāṅkhyamayīḥ
Instrumentalsāṅkhyamayyā sāṅkhyamayībhyām sāṅkhyamayībhiḥ
Dativesāṅkhyamayyai sāṅkhyamayībhyām sāṅkhyamayībhyaḥ
Ablativesāṅkhyamayyāḥ sāṅkhyamayībhyām sāṅkhyamayībhyaḥ
Genitivesāṅkhyamayyāḥ sāṅkhyamayyoḥ sāṅkhyamayīnām
Locativesāṅkhyamayyām sāṅkhyamayyoḥ sāṅkhyamayīṣu

Compound sāṅkhyamayi - sāṅkhyamayī -

Adverb -sāṅkhyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria