Declension table of ?sāṅkhyamaya

Deva

NeuterSingularDualPlural
Nominativesāṅkhyamayam sāṅkhyamaye sāṅkhyamayāni
Vocativesāṅkhyamaya sāṅkhyamaye sāṅkhyamayāni
Accusativesāṅkhyamayam sāṅkhyamaye sāṅkhyamayāni
Instrumentalsāṅkhyamayena sāṅkhyamayābhyām sāṅkhyamayaiḥ
Dativesāṅkhyamayāya sāṅkhyamayābhyām sāṅkhyamayebhyaḥ
Ablativesāṅkhyamayāt sāṅkhyamayābhyām sāṅkhyamayebhyaḥ
Genitivesāṅkhyamayasya sāṅkhyamayayoḥ sāṅkhyamayānām
Locativesāṅkhyamaye sāṅkhyamayayoḥ sāṅkhyamayeṣu

Compound sāṅkhyamaya -

Adverb -sāṅkhyamayam -sāṅkhyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria