Declension table of ?sāṅkhyamaya

Deva

MasculineSingularDualPlural
Nominativesāṅkhyamayaḥ sāṅkhyamayau sāṅkhyamayāḥ
Vocativesāṅkhyamaya sāṅkhyamayau sāṅkhyamayāḥ
Accusativesāṅkhyamayam sāṅkhyamayau sāṅkhyamayān
Instrumentalsāṅkhyamayena sāṅkhyamayābhyām sāṅkhyamayaiḥ sāṅkhyamayebhiḥ
Dativesāṅkhyamayāya sāṅkhyamayābhyām sāṅkhyamayebhyaḥ
Ablativesāṅkhyamayāt sāṅkhyamayābhyām sāṅkhyamayebhyaḥ
Genitivesāṅkhyamayasya sāṅkhyamayayoḥ sāṅkhyamayānām
Locativesāṅkhyamaye sāṅkhyamayayoḥ sāṅkhyamayeṣu

Compound sāṅkhyamaya -

Adverb -sāṅkhyamayam -sāṅkhyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria