Declension table of ?sāṅkhyadarśana

Deva

NeuterSingularDualPlural
Nominativesāṅkhyadarśanam sāṅkhyadarśane sāṅkhyadarśanāni
Vocativesāṅkhyadarśana sāṅkhyadarśane sāṅkhyadarśanāni
Accusativesāṅkhyadarśanam sāṅkhyadarśane sāṅkhyadarśanāni
Instrumentalsāṅkhyadarśanena sāṅkhyadarśanābhyām sāṅkhyadarśanaiḥ
Dativesāṅkhyadarśanāya sāṅkhyadarśanābhyām sāṅkhyadarśanebhyaḥ
Ablativesāṅkhyadarśanāt sāṅkhyadarśanābhyām sāṅkhyadarśanebhyaḥ
Genitivesāṅkhyadarśanasya sāṅkhyadarśanayoḥ sāṅkhyadarśanānām
Locativesāṅkhyadarśane sāṅkhyadarśanayoḥ sāṅkhyadarśaneṣu

Compound sāṅkhyadarśana -

Adverb -sāṅkhyadarśanam -sāṅkhyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria