Declension table of ?sāṅkhyacandrikā

Deva

FeminineSingularDualPlural
Nominativesāṅkhyacandrikā sāṅkhyacandrike sāṅkhyacandrikāḥ
Vocativesāṅkhyacandrike sāṅkhyacandrike sāṅkhyacandrikāḥ
Accusativesāṅkhyacandrikām sāṅkhyacandrike sāṅkhyacandrikāḥ
Instrumentalsāṅkhyacandrikayā sāṅkhyacandrikābhyām sāṅkhyacandrikābhiḥ
Dativesāṅkhyacandrikāyai sāṅkhyacandrikābhyām sāṅkhyacandrikābhyaḥ
Ablativesāṅkhyacandrikāyāḥ sāṅkhyacandrikābhyām sāṅkhyacandrikābhyaḥ
Genitivesāṅkhyacandrikāyāḥ sāṅkhyacandrikayoḥ sāṅkhyacandrikāṇām
Locativesāṅkhyacandrikāyām sāṅkhyacandrikayoḥ sāṅkhyacandrikāsu

Adverb -sāṅkhyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria