Declension table of ?sāṅkhyabhikṣu

Deva

MasculineSingularDualPlural
Nominativesāṅkhyabhikṣuḥ sāṅkhyabhikṣū sāṅkhyabhikṣavaḥ
Vocativesāṅkhyabhikṣo sāṅkhyabhikṣū sāṅkhyabhikṣavaḥ
Accusativesāṅkhyabhikṣum sāṅkhyabhikṣū sāṅkhyabhikṣūn
Instrumentalsāṅkhyabhikṣuṇā sāṅkhyabhikṣubhyām sāṅkhyabhikṣubhiḥ
Dativesāṅkhyabhikṣave sāṅkhyabhikṣubhyām sāṅkhyabhikṣubhyaḥ
Ablativesāṅkhyabhikṣoḥ sāṅkhyabhikṣubhyām sāṅkhyabhikṣubhyaḥ
Genitivesāṅkhyabhikṣoḥ sāṅkhyabhikṣvoḥ sāṅkhyabhikṣūṇām
Locativesāṅkhyabhikṣau sāṅkhyabhikṣvoḥ sāṅkhyabhikṣuṣu

Compound sāṅkhyabhikṣu -

Adverb -sāṅkhyabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria