Declension table of ?sāṅkhyāyanatantra

Deva

NeuterSingularDualPlural
Nominativesāṅkhyāyanatantram sāṅkhyāyanatantre sāṅkhyāyanatantrāṇi
Vocativesāṅkhyāyanatantra sāṅkhyāyanatantre sāṅkhyāyanatantrāṇi
Accusativesāṅkhyāyanatantram sāṅkhyāyanatantre sāṅkhyāyanatantrāṇi
Instrumentalsāṅkhyāyanatantreṇa sāṅkhyāyanatantrābhyām sāṅkhyāyanatantraiḥ
Dativesāṅkhyāyanatantrāya sāṅkhyāyanatantrābhyām sāṅkhyāyanatantrebhyaḥ
Ablativesāṅkhyāyanatantrāt sāṅkhyāyanatantrābhyām sāṅkhyāyanatantrebhyaḥ
Genitivesāṅkhyāyanatantrasya sāṅkhyāyanatantrayoḥ sāṅkhyāyanatantrāṇām
Locativesāṅkhyāyanatantre sāṅkhyāyanatantrayoḥ sāṅkhyāyanatantreṣu

Compound sāṅkhyāyanatantra -

Adverb -sāṅkhyāyanatantram -sāṅkhyāyanatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria