Declension table of ?sāṅkhyāyanasūtra

Deva

NeuterSingularDualPlural
Nominativesāṅkhyāyanasūtram sāṅkhyāyanasūtre sāṅkhyāyanasūtrāṇi
Vocativesāṅkhyāyanasūtra sāṅkhyāyanasūtre sāṅkhyāyanasūtrāṇi
Accusativesāṅkhyāyanasūtram sāṅkhyāyanasūtre sāṅkhyāyanasūtrāṇi
Instrumentalsāṅkhyāyanasūtreṇa sāṅkhyāyanasūtrābhyām sāṅkhyāyanasūtraiḥ
Dativesāṅkhyāyanasūtrāya sāṅkhyāyanasūtrābhyām sāṅkhyāyanasūtrebhyaḥ
Ablativesāṅkhyāyanasūtrāt sāṅkhyāyanasūtrābhyām sāṅkhyāyanasūtrebhyaḥ
Genitivesāṅkhyāyanasūtrasya sāṅkhyāyanasūtrayoḥ sāṅkhyāyanasūtrāṇām
Locativesāṅkhyāyanasūtre sāṅkhyāyanasūtrayoḥ sāṅkhyāyanasūtreṣu

Compound sāṅkhyāyanasūtra -

Adverb -sāṅkhyāyanasūtram -sāṅkhyāyanasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria