Declension table of ?sāṅkhyāyanagṛhya

Deva

NeuterSingularDualPlural
Nominativesāṅkhyāyanagṛhyam sāṅkhyāyanagṛhye sāṅkhyāyanagṛhyāṇi
Vocativesāṅkhyāyanagṛhya sāṅkhyāyanagṛhye sāṅkhyāyanagṛhyāṇi
Accusativesāṅkhyāyanagṛhyam sāṅkhyāyanagṛhye sāṅkhyāyanagṛhyāṇi
Instrumentalsāṅkhyāyanagṛhyeṇa sāṅkhyāyanagṛhyābhyām sāṅkhyāyanagṛhyaiḥ
Dativesāṅkhyāyanagṛhyāya sāṅkhyāyanagṛhyābhyām sāṅkhyāyanagṛhyebhyaḥ
Ablativesāṅkhyāyanagṛhyāt sāṅkhyāyanagṛhyābhyām sāṅkhyāyanagṛhyebhyaḥ
Genitivesāṅkhyāyanagṛhyasya sāṅkhyāyanagṛhyayoḥ sāṅkhyāyanagṛhyāṇām
Locativesāṅkhyāyanagṛhye sāṅkhyāyanagṛhyayoḥ sāṅkhyāyanagṛhyeṣu

Compound sāṅkhyāyanagṛhya -

Adverb -sāṅkhyāyanagṛhyam -sāṅkhyāyanagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria