Declension table of ?sāṅkhyāyana

Deva

MasculineSingularDualPlural
Nominativesāṅkhyāyanaḥ sāṅkhyāyanau sāṅkhyāyanāḥ
Vocativesāṅkhyāyana sāṅkhyāyanau sāṅkhyāyanāḥ
Accusativesāṅkhyāyanam sāṅkhyāyanau sāṅkhyāyanān
Instrumentalsāṅkhyāyanena sāṅkhyāyanābhyām sāṅkhyāyanaiḥ sāṅkhyāyanebhiḥ
Dativesāṅkhyāyanāya sāṅkhyāyanābhyām sāṅkhyāyanebhyaḥ
Ablativesāṅkhyāyanāt sāṅkhyāyanābhyām sāṅkhyāyanebhyaḥ
Genitivesāṅkhyāyanasya sāṅkhyāyanayoḥ sāṅkhyāyanānām
Locativesāṅkhyāyane sāṅkhyāyanayoḥ sāṅkhyāyaneṣu

Compound sāṅkhyāyana -

Adverb -sāṅkhyāyanam -sāṅkhyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria