Declension table of ?sāṅkhyārthatattvapradīpikā

Deva

FeminineSingularDualPlural
Nominativesāṅkhyārthatattvapradīpikā sāṅkhyārthatattvapradīpike sāṅkhyārthatattvapradīpikāḥ
Vocativesāṅkhyārthatattvapradīpike sāṅkhyārthatattvapradīpike sāṅkhyārthatattvapradīpikāḥ
Accusativesāṅkhyārthatattvapradīpikām sāṅkhyārthatattvapradīpike sāṅkhyārthatattvapradīpikāḥ
Instrumentalsāṅkhyārthatattvapradīpikayā sāṅkhyārthatattvapradīpikābhyām sāṅkhyārthatattvapradīpikābhiḥ
Dativesāṅkhyārthatattvapradīpikāyai sāṅkhyārthatattvapradīpikābhyām sāṅkhyārthatattvapradīpikābhyaḥ
Ablativesāṅkhyārthatattvapradīpikāyāḥ sāṅkhyārthatattvapradīpikābhyām sāṅkhyārthatattvapradīpikābhyaḥ
Genitivesāṅkhyārthatattvapradīpikāyāḥ sāṅkhyārthatattvapradīpikayoḥ sāṅkhyārthatattvapradīpikānām
Locativesāṅkhyārthatattvapradīpikāyām sāṅkhyārthatattvapradīpikayoḥ sāṅkhyārthatattvapradīpikāsu

Adverb -sāṅkhyārthatattvapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria