Declension table of ?sāṅkhyārthasaṅkhyāyika

Deva

MasculineSingularDualPlural
Nominativesāṅkhyārthasaṅkhyāyikaḥ sāṅkhyārthasaṅkhyāyikau sāṅkhyārthasaṅkhyāyikāḥ
Vocativesāṅkhyārthasaṅkhyāyika sāṅkhyārthasaṅkhyāyikau sāṅkhyārthasaṅkhyāyikāḥ
Accusativesāṅkhyārthasaṅkhyāyikam sāṅkhyārthasaṅkhyāyikau sāṅkhyārthasaṅkhyāyikān
Instrumentalsāṅkhyārthasaṅkhyāyikena sāṅkhyārthasaṅkhyāyikābhyām sāṅkhyārthasaṅkhyāyikaiḥ sāṅkhyārthasaṅkhyāyikebhiḥ
Dativesāṅkhyārthasaṅkhyāyikāya sāṅkhyārthasaṅkhyāyikābhyām sāṅkhyārthasaṅkhyāyikebhyaḥ
Ablativesāṅkhyārthasaṅkhyāyikāt sāṅkhyārthasaṅkhyāyikābhyām sāṅkhyārthasaṅkhyāyikebhyaḥ
Genitivesāṅkhyārthasaṅkhyāyikasya sāṅkhyārthasaṅkhyāyikayoḥ sāṅkhyārthasaṅkhyāyikānām
Locativesāṅkhyārthasaṅkhyāyike sāṅkhyārthasaṅkhyāyikayoḥ sāṅkhyārthasaṅkhyāyikeṣu

Compound sāṅkhyārthasaṅkhyāyika -

Adverb -sāṅkhyārthasaṅkhyāyikam -sāṅkhyārthasaṅkhyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria