Declension table of ?sāṅkhyārtha

Deva

MasculineSingularDualPlural
Nominativesāṅkhyārthaḥ sāṅkhyārthau sāṅkhyārthāḥ
Vocativesāṅkhyārtha sāṅkhyārthau sāṅkhyārthāḥ
Accusativesāṅkhyārtham sāṅkhyārthau sāṅkhyārthān
Instrumentalsāṅkhyārthena sāṅkhyārthābhyām sāṅkhyārthaiḥ sāṅkhyārthebhiḥ
Dativesāṅkhyārthāya sāṅkhyārthābhyām sāṅkhyārthebhyaḥ
Ablativesāṅkhyārthāt sāṅkhyārthābhyām sāṅkhyārthebhyaḥ
Genitivesāṅkhyārthasya sāṅkhyārthayoḥ sāṅkhyārthānām
Locativesāṅkhyārthe sāṅkhyārthayoḥ sāṅkhyārtheṣu

Compound sāṅkhyārtha -

Adverb -sāṅkhyārtham -sāṅkhyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria