Declension table of ?sāṅkhyālaṅkāra

Deva

MasculineSingularDualPlural
Nominativesāṅkhyālaṅkāraḥ sāṅkhyālaṅkārau sāṅkhyālaṅkārāḥ
Vocativesāṅkhyālaṅkāra sāṅkhyālaṅkārau sāṅkhyālaṅkārāḥ
Accusativesāṅkhyālaṅkāram sāṅkhyālaṅkārau sāṅkhyālaṅkārān
Instrumentalsāṅkhyālaṅkāreṇa sāṅkhyālaṅkārābhyām sāṅkhyālaṅkāraiḥ sāṅkhyālaṅkārebhiḥ
Dativesāṅkhyālaṅkārāya sāṅkhyālaṅkārābhyām sāṅkhyālaṅkārebhyaḥ
Ablativesāṅkhyālaṅkārāt sāṅkhyālaṅkārābhyām sāṅkhyālaṅkārebhyaḥ
Genitivesāṅkhyālaṅkārasya sāṅkhyālaṅkārayoḥ sāṅkhyālaṅkārāṇām
Locativesāṅkhyālaṅkāre sāṅkhyālaṅkārayoḥ sāṅkhyālaṅkāreṣu

Compound sāṅkhyālaṅkāra -

Adverb -sāṅkhyālaṅkāram -sāṅkhyālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria