Declension table of sāṅkhya

Deva

NeuterSingularDualPlural
Nominativesāṅkhyam sāṅkhye sāṅkhyāni
Vocativesāṅkhya sāṅkhye sāṅkhyāni
Accusativesāṅkhyam sāṅkhye sāṅkhyāni
Instrumentalsāṅkhyena sāṅkhyābhyām sāṅkhyaiḥ
Dativesāṅkhyāya sāṅkhyābhyām sāṅkhyebhyaḥ
Ablativesāṅkhyāt sāṅkhyābhyām sāṅkhyebhyaḥ
Genitivesāṅkhyasya sāṅkhyayoḥ sāṅkhyānām
Locativesāṅkhye sāṅkhyayoḥ sāṅkhyeṣu

Compound sāṅkhya -

Adverb -sāṅkhyam -sāṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria