Declension table of sāṅkhya

Deva

MasculineSingularDualPlural
Nominativesāṅkhyaḥ sāṅkhyau sāṅkhyāḥ
Vocativesāṅkhya sāṅkhyau sāṅkhyāḥ
Accusativesāṅkhyam sāṅkhyau sāṅkhyān
Instrumentalsāṅkhyena sāṅkhyābhyām sāṅkhyaiḥ sāṅkhyebhiḥ
Dativesāṅkhyāya sāṅkhyābhyām sāṅkhyebhyaḥ
Ablativesāṅkhyāt sāṅkhyābhyām sāṅkhyebhyaḥ
Genitivesāṅkhyasya sāṅkhyayoḥ sāṅkhyānām
Locativesāṅkhye sāṅkhyayoḥ sāṅkhyeṣu

Compound sāṅkhya -

Adverb -sāṅkhyam -sāṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria