Declension table of ?sāṅkarika

Deva

MasculineSingularDualPlural
Nominativesāṅkarikaḥ sāṅkarikau sāṅkarikāḥ
Vocativesāṅkarika sāṅkarikau sāṅkarikāḥ
Accusativesāṅkarikam sāṅkarikau sāṅkarikān
Instrumentalsāṅkarikeṇa sāṅkarikābhyām sāṅkarikaiḥ sāṅkarikebhiḥ
Dativesāṅkarikāya sāṅkarikābhyām sāṅkarikebhyaḥ
Ablativesāṅkarikāt sāṅkarikābhyām sāṅkarikebhyaḥ
Genitivesāṅkarikasya sāṅkarikayoḥ sāṅkarikāṇām
Locativesāṅkarike sāṅkarikayoḥ sāṅkarikeṣu

Compound sāṅkarika -

Adverb -sāṅkarikam -sāṅkarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria