Declension table of ?sāṅkalpika

Deva

MasculineSingularDualPlural
Nominativesāṅkalpikaḥ sāṅkalpikau sāṅkalpikāḥ
Vocativesāṅkalpika sāṅkalpikau sāṅkalpikāḥ
Accusativesāṅkalpikam sāṅkalpikau sāṅkalpikān
Instrumentalsāṅkalpikena sāṅkalpikābhyām sāṅkalpikaiḥ sāṅkalpikebhiḥ
Dativesāṅkalpikāya sāṅkalpikābhyām sāṅkalpikebhyaḥ
Ablativesāṅkalpikāt sāṅkalpikābhyām sāṅkalpikebhyaḥ
Genitivesāṅkalpikasya sāṅkalpikayoḥ sāṅkalpikānām
Locativesāṅkalpike sāṅkalpikayoḥ sāṅkalpikeṣu

Compound sāṅkalpika -

Adverb -sāṅkalpikam -sāṅkalpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria