Declension table of ?sāṅkāśyanātha

Deva

MasculineSingularDualPlural
Nominativesāṅkāśyanāthaḥ sāṅkāśyanāthau sāṅkāśyanāthāḥ
Vocativesāṅkāśyanātha sāṅkāśyanāthau sāṅkāśyanāthāḥ
Accusativesāṅkāśyanātham sāṅkāśyanāthau sāṅkāśyanāthān
Instrumentalsāṅkāśyanāthena sāṅkāśyanāthābhyām sāṅkāśyanāthaiḥ sāṅkāśyanāthebhiḥ
Dativesāṅkāśyanāthāya sāṅkāśyanāthābhyām sāṅkāśyanāthebhyaḥ
Ablativesāṅkāśyanāthāt sāṅkāśyanāthābhyām sāṅkāśyanāthebhyaḥ
Genitivesāṅkāśyanāthasya sāṅkāśyanāthayoḥ sāṅkāśyanāthānām
Locativesāṅkāśyanāthe sāṅkāśyanāthayoḥ sāṅkāśyanātheṣu

Compound sāṅkāśyanātha -

Adverb -sāṅkāśyanātham -sāṅkāśyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria