Declension table of sāṅkāśya

Deva

NeuterSingularDualPlural
Nominativesāṅkāśyam sāṅkāśye sāṅkāśyāni
Vocativesāṅkāśya sāṅkāśye sāṅkāśyāni
Accusativesāṅkāśyam sāṅkāśye sāṅkāśyāni
Instrumentalsāṅkāśyena sāṅkāśyābhyām sāṅkāśyaiḥ
Dativesāṅkāśyāya sāṅkāśyābhyām sāṅkāśyebhyaḥ
Ablativesāṅkāśyāt sāṅkāśyābhyām sāṅkāśyebhyaḥ
Genitivesāṅkāśyasya sāṅkāśyayoḥ sāṅkāśyānām
Locativesāṅkāśye sāṅkāśyayoḥ sāṅkāśyeṣu

Compound sāṅkāśya -

Adverb -sāṅkāśyam -sāṅkāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria