Declension table of sāṅkāśya

Deva

MasculineSingularDualPlural
Nominativesāṅkāśyaḥ sāṅkāśyau sāṅkāśyāḥ
Vocativesāṅkāśya sāṅkāśyau sāṅkāśyāḥ
Accusativesāṅkāśyam sāṅkāśyau sāṅkāśyān
Instrumentalsāṅkāśyena sāṅkāśyābhyām sāṅkāśyaiḥ sāṅkāśyebhiḥ
Dativesāṅkāśyāya sāṅkāśyābhyām sāṅkāśyebhyaḥ
Ablativesāṅkāśyāt sāṅkāśyābhyām sāṅkāśyebhyaḥ
Genitivesāṅkāśyasya sāṅkāśyayoḥ sāṅkāśyānām
Locativesāṅkāśye sāṅkāśyayoḥ sāṅkāśyeṣu

Compound sāṅkāśya -

Adverb -sāṅkāśyam -sāṅkāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria