Declension table of ?sāṅkārikā

Deva

FeminineSingularDualPlural
Nominativesāṅkārikā sāṅkārike sāṅkārikāḥ
Vocativesāṅkārike sāṅkārike sāṅkārikāḥ
Accusativesāṅkārikām sāṅkārike sāṅkārikāḥ
Instrumentalsāṅkārikayā sāṅkārikābhyām sāṅkārikābhiḥ
Dativesāṅkārikāyai sāṅkārikābhyām sāṅkārikābhyaḥ
Ablativesāṅkārikāyāḥ sāṅkārikābhyām sāṅkārikābhyaḥ
Genitivesāṅkārikāyāḥ sāṅkārikayoḥ sāṅkārikāṇām
Locativesāṅkārikāyām sāṅkārikayoḥ sāṅkārikāsu

Adverb -sāṅkārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria