Declension table of ?sāṅkṛtya

Deva

MasculineSingularDualPlural
Nominativesāṅkṛtyaḥ sāṅkṛtyau sāṅkṛtyāḥ
Vocativesāṅkṛtya sāṅkṛtyau sāṅkṛtyāḥ
Accusativesāṅkṛtyam sāṅkṛtyau sāṅkṛtyān
Instrumentalsāṅkṛtyena sāṅkṛtyābhyām sāṅkṛtyaiḥ sāṅkṛtyebhiḥ
Dativesāṅkṛtyāya sāṅkṛtyābhyām sāṅkṛtyebhyaḥ
Ablativesāṅkṛtyāt sāṅkṛtyābhyām sāṅkṛtyebhyaḥ
Genitivesāṅkṛtyasya sāṅkṛtyayoḥ sāṅkṛtyānām
Locativesāṅkṛtye sāṅkṛtyayoḥ sāṅkṛtyeṣu

Compound sāṅkṛtya -

Adverb -sāṅkṛtyam -sāṅkṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria