Declension table of ?sāṅkṛti

Deva

MasculineSingularDualPlural
Nominativesāṅkṛtiḥ sāṅkṛtī sāṅkṛtayaḥ
Vocativesāṅkṛte sāṅkṛtī sāṅkṛtayaḥ
Accusativesāṅkṛtim sāṅkṛtī sāṅkṛtīn
Instrumentalsāṅkṛtinā sāṅkṛtibhyām sāṅkṛtibhiḥ
Dativesāṅkṛtaye sāṅkṛtibhyām sāṅkṛtibhyaḥ
Ablativesāṅkṛteḥ sāṅkṛtibhyām sāṅkṛtibhyaḥ
Genitivesāṅkṛteḥ sāṅkṛtyoḥ sāṅkṛtīnām
Locativesāṅkṛtau sāṅkṛtyoḥ sāṅkṛtiṣu

Compound sāṅkṛti -

Adverb -sāṅkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria