Declension table of ?sāṅkṛtā

Deva

FeminineSingularDualPlural
Nominativesāṅkṛtā sāṅkṛte sāṅkṛtāḥ
Vocativesāṅkṛte sāṅkṛte sāṅkṛtāḥ
Accusativesāṅkṛtām sāṅkṛte sāṅkṛtāḥ
Instrumentalsāṅkṛtayā sāṅkṛtābhyām sāṅkṛtābhiḥ
Dativesāṅkṛtāyai sāṅkṛtābhyām sāṅkṛtābhyaḥ
Ablativesāṅkṛtāyāḥ sāṅkṛtābhyām sāṅkṛtābhyaḥ
Genitivesāṅkṛtāyāḥ sāṅkṛtayoḥ sāṅkṛtānām
Locativesāṅkṛtāyām sāṅkṛtayoḥ sāṅkṛtāsu

Adverb -sāṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria