Declension table of ?sāñjñāyani

Deva

MasculineSingularDualPlural
Nominativesāñjñāyaniḥ sāñjñāyanī sāñjñāyanayaḥ
Vocativesāñjñāyane sāñjñāyanī sāñjñāyanayaḥ
Accusativesāñjñāyanim sāñjñāyanī sāñjñāyanīn
Instrumentalsāñjñāyaninā sāñjñāyanibhyām sāñjñāyanibhiḥ
Dativesāñjñāyanaye sāñjñāyanibhyām sāñjñāyanibhyaḥ
Ablativesāñjñāyaneḥ sāñjñāyanibhyām sāñjñāyanibhyaḥ
Genitivesāñjñāyaneḥ sāñjñāyanyoḥ sāñjñāyanīnām
Locativesāñjñāyanau sāñjñāyanyoḥ sāñjñāyaniṣu

Compound sāñjñāyani -

Adverb -sāñjñāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria