Declension table of ?sāṃhitikā

Deva

FeminineSingularDualPlural
Nominativesāṃhitikā sāṃhitike sāṃhitikāḥ
Vocativesāṃhitike sāṃhitike sāṃhitikāḥ
Accusativesāṃhitikām sāṃhitike sāṃhitikāḥ
Instrumentalsāṃhitikayā sāṃhitikābhyām sāṃhitikābhiḥ
Dativesāṃhitikāyai sāṃhitikābhyām sāṃhitikābhyaḥ
Ablativesāṃhitikāyāḥ sāṃhitikābhyām sāṃhitikābhyaḥ
Genitivesāṃhitikāyāḥ sāṃhitikayoḥ sāṃhitikānām
Locativesāṃhitikāyām sāṃhitikayoḥ sāṃhitikāsu

Adverb -sāṃhitikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria