Declension table of ?sāṃhitika

Deva

NeuterSingularDualPlural
Nominativesāṃhitikam sāṃhitike sāṃhitikāni
Vocativesāṃhitika sāṃhitike sāṃhitikāni
Accusativesāṃhitikam sāṃhitike sāṃhitikāni
Instrumentalsāṃhitikena sāṃhitikābhyām sāṃhitikaiḥ
Dativesāṃhitikāya sāṃhitikābhyām sāṃhitikebhyaḥ
Ablativesāṃhitikāt sāṃhitikābhyām sāṃhitikebhyaḥ
Genitivesāṃhitikasya sāṃhitikayoḥ sāṃhitikānām
Locativesāṃhitike sāṃhitikayoḥ sāṃhitikeṣu

Compound sāṃhitika -

Adverb -sāṃhitikam -sāṃhitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria