Declension table of ?sāṃhitika

Deva

MasculineSingularDualPlural
Nominativesāṃhitikaḥ sāṃhitikau sāṃhitikāḥ
Vocativesāṃhitika sāṃhitikau sāṃhitikāḥ
Accusativesāṃhitikam sāṃhitikau sāṃhitikān
Instrumentalsāṃhitikena sāṃhitikābhyām sāṃhitikaiḥ sāṃhitikebhiḥ
Dativesāṃhitikāya sāṃhitikābhyām sāṃhitikebhyaḥ
Ablativesāṃhitikāt sāṃhitikābhyām sāṃhitikebhyaḥ
Genitivesāṃhitikasya sāṃhitikayoḥ sāṃhitikānām
Locativesāṃhitike sāṃhitikayoḥ sāṃhitikeṣu

Compound sāṃhitika -

Adverb -sāṃhitikam -sāṃhitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria