Declension table of ?sāṃhananika

Deva

MasculineSingularDualPlural
Nominativesāṃhananikaḥ sāṃhananikau sāṃhananikāḥ
Vocativesāṃhananika sāṃhananikau sāṃhananikāḥ
Accusativesāṃhananikam sāṃhananikau sāṃhananikān
Instrumentalsāṃhananikena sāṃhananikābhyām sāṃhananikaiḥ sāṃhananikebhiḥ
Dativesāṃhananikāya sāṃhananikābhyām sāṃhananikebhyaḥ
Ablativesāṃhananikāt sāṃhananikābhyām sāṃhananikebhyaḥ
Genitivesāṃhananikasya sāṃhananikayoḥ sāṃhananikānām
Locativesāṃhananike sāṃhananikayoḥ sāṃhananikeṣu

Compound sāṃhananika -

Adverb -sāṃhananikam -sāṃhananikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria