Declension table of ?sāṃhātika

Deva

NeuterSingularDualPlural
Nominativesāṃhātikam sāṃhātike sāṃhātikāni
Vocativesāṃhātika sāṃhātike sāṃhātikāni
Accusativesāṃhātikam sāṃhātike sāṃhātikāni
Instrumentalsāṃhātikena sāṃhātikābhyām sāṃhātikaiḥ
Dativesāṃhātikāya sāṃhātikābhyām sāṃhātikebhyaḥ
Ablativesāṃhātikāt sāṃhātikābhyām sāṃhātikebhyaḥ
Genitivesāṃhātikasya sāṃhātikayoḥ sāṃhātikānām
Locativesāṃhātike sāṃhātikayoḥ sāṃhātikeṣu

Compound sāṃhātika -

Adverb -sāṃhātikam -sāṃhātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria