Declension table of ?sāṅgrahikā

Deva

FeminineSingularDualPlural
Nominativesāṅgrahikā sāṅgrahike sāṅgrahikāḥ
Vocativesāṅgrahike sāṅgrahike sāṅgrahikāḥ
Accusativesāṅgrahikām sāṅgrahike sāṅgrahikāḥ
Instrumentalsāṅgrahikayā sāṅgrahikābhyām sāṅgrahikābhiḥ
Dativesāṅgrahikāyai sāṅgrahikābhyām sāṅgrahikābhyaḥ
Ablativesāṅgrahikāyāḥ sāṅgrahikābhyām sāṅgrahikābhyaḥ
Genitivesāṅgrahikāyāḥ sāṅgrahikayoḥ sāṅgrahikāṇām
Locativesāṅgrahikāyām sāṅgrahikayoḥ sāṅgrahikāsu

Adverb -sāṅgrahikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria