Declension table of ?sāṅgrahika

Deva

NeuterSingularDualPlural
Nominativesāṅgrahikam sāṅgrahike sāṅgrahikāṇi
Vocativesāṅgrahika sāṅgrahike sāṅgrahikāṇi
Accusativesāṅgrahikam sāṅgrahike sāṅgrahikāṇi
Instrumentalsāṅgrahikeṇa sāṅgrahikābhyām sāṅgrahikaiḥ
Dativesāṅgrahikāya sāṅgrahikābhyām sāṅgrahikebhyaḥ
Ablativesāṅgrahikāt sāṅgrahikābhyām sāṅgrahikebhyaḥ
Genitivesāṅgrahikasya sāṅgrahikayoḥ sāṅgrahikāṇām
Locativesāṅgrahike sāṅgrahikayoḥ sāṅgrahikeṣu

Compound sāṅgrahika -

Adverb -sāṅgrahikam -sāṅgrahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria