Declension table of ?sāṅgrahaṇī

Deva

FeminineSingularDualPlural
Nominativesāṅgrahaṇī sāṅgrahaṇyau sāṅgrahaṇyaḥ
Vocativesāṅgrahaṇi sāṅgrahaṇyau sāṅgrahaṇyaḥ
Accusativesāṅgrahaṇīm sāṅgrahaṇyau sāṅgrahaṇīḥ
Instrumentalsāṅgrahaṇyā sāṅgrahaṇībhyām sāṅgrahaṇībhiḥ
Dativesāṅgrahaṇyai sāṅgrahaṇībhyām sāṅgrahaṇībhyaḥ
Ablativesāṅgrahaṇyāḥ sāṅgrahaṇībhyām sāṅgrahaṇībhyaḥ
Genitivesāṅgrahaṇyāḥ sāṅgrahaṇyoḥ sāṅgrahaṇīnām
Locativesāṅgrahaṇyām sāṅgrahaṇyoḥ sāṅgrahaṇīṣu

Compound sāṅgrahaṇi - sāṅgrahaṇī -

Adverb -sāṅgrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria